Caturdaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्दशोऽधिकारः

caturdaśo'dhikāraḥ



avavādānuśāsanīvibhāge ślokā ekapañcāśat|



kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan|

saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||



tathā saṃbhṛtasaṃbhāro hyādiśuddhau jinātmajaḥ|

suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate||2||



dharmasrotasi buddhebhyo 'vavādaṃ labhate tadā|

vipulaṃ śamathajñānavaipulyagamanāya hi||3||



tataḥ sūtrādike dharme so'dvayārthavibhāvake|

sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ||4||



tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|

vicārayettadarthāṃśca pratyātmayoniśaśca saḥ||5||



avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ|

tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ||6||



eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|

nirjalpaikarasaiścāpi manaskārairvicārayet||7||



jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṃ|

jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā||8||



yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ|

līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ||9||



śa[sa]maprāptamupekṣeta tasminnālambane punaḥ|

sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||



nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet|

avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ||11||



pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān|

tataścara [da]mayeccittaṃ samādhau guṇadarśanāt||12||



aratiṃ śamayettasminvikṣepadoṣadarśanāt|

abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||



tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ|

labhetānabhisaṃskārān[rāṃ] tadabhyāsātpunaryatiḥ||14||



tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ|

vijñeyaḥ samanaskāraḥ punastān [stāṃ] sa vivardhayan||15||



vṛddhidūraṃgamatvena maurlī sa labhate sthitiṃ|

tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ||16||



dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|

pūjārthamaprameyāṇāṃ buddhāyāṃ śravaṇāya ca||17||



aprameyānupāsyāsau buddhānkalpairameyagaiḥ|

karmaṇyatāṃ parāmeti cetasastadupāsanāt||18||



tato 'nuśaṃsān labhate pañca śuddhaiḥ sa pūrvagān|

viśuddhibhājanatvaṃ ca tato yāni niruttaraṃ||19||



kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṃ|

āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ||20||



aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ|

akalpitāni saṃśuddhau nimittāni prapaśyati||21||



prapūrau ca viśuddhau ca dharmakāyasya sarvathā|

karoti satataṃ dhīmānevaṃ hetuparigrahaṃ||22||



tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|

manojalpādvinirmuktān sarvārthānna prapaśyati||23||



dharma[rmā]lokasya vṛdhdyarthaṃ vīryamārabhate dṛḍhaṃ|

dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||



sarvārthapratibhāsatvaṃ tataścitte prapaśyati|

prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||



tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|

ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ||26||



yato grāhakavikṣepo hīyate tadanantaraṃ|

jñeyānyuṣmagatādīni etāni hi yathākramaṃ||27||



dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ|

nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ||28||



sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|

ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati||29||



dharmadhātośca samatāṃ pratividhya punastadā|

sarvasatveṣu labhate sadātmasamacittatāṃ||30||



nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi|

satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||



traidhātukātmasaṃskārānabhūtaparikalpataḥ|

jñānena suviśuddhena advayārthena paśyati||32||



tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ|

labdhvā darśanamārgo hi tadā tena nirūcyate||33||



abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ|

prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate||34||



animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ|

abhūtaparikalpaśca tadapraṇihitasya hi||35||



tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|

sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje||36||



saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ|

vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthāṃ||37||



vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|

sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||



yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|

duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||



svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ|

janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||



yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṃ|

āścaryametatparamaṃ bhaveṣu na caiva satvātmasamānabhāvāt||41||



tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|

jñānasya dvividhasyeha bhāvanāyai prayujyate||42||



nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ|

anyadyathāvyavasthānaṃ satvānāṃ paripācakaṃ||43||



bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ|

paścimāṃ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ||44||



vajropamaṃ samādhānaṃ vikalpābhedyametya ca|

niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ||45||



sarvākārajñatāṃ caiva labhate 'nuttaraṃ padaṃ|

yatrasthaḥ sarvasatvānāṃ hitāya pratipadyate||46||



kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ|

bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||



a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ|

nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate||48||



sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|

mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||



buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,

nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān|

dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve,

yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||



iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ|

munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ||51||



|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ||